Original

बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे ।आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः ॥ २४ ॥

Segmented

बुद्धि-शूरासः तथा एव अन्ये क्षमा-शूरासः तथा अपरे आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः

Analysis

Word Lemma Parse
बुद्धि बुद्धि pos=n,comp=y
शूरासः शूर pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
क्षमा क्षमा pos=n,comp=y
शूरासः शूर pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
आर्जवे आर्जव pos=n,g=n,c=7,n=s
pos=i
तथा तथा pos=i
शूराः शूर pos=n,g=m,c=1,n=p
शमे शम pos=n,g=m,c=7,n=s
वर्तन्ति वृत् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p