Original

यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे ।युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ॥ २३ ॥

Segmented

यज्ञ-शूरासः दमे शूराः सत्य-शूरासः तथा अपरे युद्ध-शूरासः तथा एव उक्ताः दान-शूरासः च मानवाः

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
शूरासः शूर pos=n,g=m,c=1,n=p
दमे दम pos=n,g=m,c=7,n=s
शूराः शूर pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
शूरासः शूर pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
शूरासः शूर pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
दान दान pos=n,comp=y
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p