Original

शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु ।शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह ॥ २२ ॥

Segmented

शूरा बहुविधाः प्रोक्ताः तेषाम् अर्थान् च मे शृणु शूर-अन्वयानाम् निर्दिष्टम् फलम् शूरस्य च एव ह

Analysis

Word Lemma Parse
शूरा शूर pos=n,g=m,c=1,n=p
बहुविधाः बहुविध pos=a,g=m,c=1,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
शूर शूर pos=n,comp=y
अन्वयानाम् अन्वय pos=n,g=m,c=6,n=p
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
pos=i