Original

वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् ।शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति ॥ २१ ॥

Segmented

वैश्यः स्व-कर्म-निरतः प्रदानात् लभते महत्

Analysis

Word Lemma Parse
वैश्यः वैश्य pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
प्रदानात् प्रदान pos=n,g=n,c=5,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s