Original

क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि ।युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते ॥ २० ॥

Segmented

क्षत्रियो ऽध्ययने युक्तो यजने दान-कर्मणि युद्धे यः च परित्राता सो ऽपि स्वर्गे महीयते

Analysis

Word Lemma Parse
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽध्ययने अध्ययन pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
यजने यजन pos=n,g=n,c=7,n=s
दान दान pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
परित्राता परित्रातृ pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat