Original

व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते ।नियमानां फलं किं च स्वधीतस्य च किं फलम् ॥ २ ॥

Segmented

व्रतानाम् किम् फलम् प्रोक्तम् कीदृशम् वा महा-द्युति नियमानाम् फलम् किम् च सु अधीतस्य च किम् फलम्

Analysis

Word Lemma Parse
व्रतानाम् व्रत pos=n,g=n,c=6,n=p
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
वा वा pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
नियमानाम् नियम pos=n,g=m,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
सु सु pos=i
अधीतस्य अधी pos=va,g=n,c=6,n=s,f=part
pos=i
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s