Original

अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति ।गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते ॥ १९ ॥

Segmented

अधीत्य अपि हि यो वेदान् न्याय-विद्भ्यः प्रयच्छति गुरु-कर्म-प्रशंसी च सो ऽपि स्वर्गे महीयते

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
अपि अपि pos=i
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
न्याय न्याय pos=n,comp=y
विद्भ्यः विद् pos=a,g=m,c=4,n=p
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
गुरु गुरु pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
प्रशंसी प्रशंसिन् pos=a,g=m,c=1,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat