Original

अध्यापकः परिक्लेशादक्षयं फलमश्नुते ।विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप ॥ १८ ॥

Segmented

अध्यापकः परिक्लेशाद् अक्षयम् फलम् अश्नुते विधिवत् पावकम् हुत्वा ब्रह्म-लोके नराधिप

Analysis

Word Lemma Parse
अध्यापकः अध्यापक pos=n,g=m,c=1,n=s
परिक्लेशाद् परिक्लेश pos=n,g=m,c=5,n=s
अक्षयम् अक्षय pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
विधिवत् विधिवत् pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
हुत्वा हु pos=vi
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s