Original

दमेन यानि नृपते गच्छन्ति परमर्षयः ।कामयाना महत्स्थानं तस्माद्दानात्परो दमः ॥ १७ ॥

Segmented

दमेन यानि नृपते गच्छन्ति परम-ऋषयः कामयाना महत् स्थानम् तस्माद् दानात् परो दमः

Analysis

Word Lemma Parse
दमेन दम pos=n,g=m,c=3,n=s
यानि यद् pos=n,g=n,c=2,n=p
नृपते नृपति pos=n,g=m,c=8,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
कामयाना कामय् pos=va,g=m,c=1,n=p,f=part
महत् महत् pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
तस्माद् तस्मात् pos=i
दानात् दान pos=n,g=n,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s