Original

यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः ।क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः ॥ १५ ॥

Segmented

यः तु दद्याद् अ कुप् हि तस्य लोकाः सनातनाः क्रोधो हन्ति हि यद् दानम् तस्माद् दानात् परो दमः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
pos=i
कुप् कुप् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
क्रोधो क्रोध pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
हि हि pos=i
यद् यत् pos=i
दानम् दान pos=n,g=n,c=2,n=s
तस्माद् तस्मात् pos=i
दानात् दान pos=n,g=n,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s