Original

दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः ।दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ॥ १४ ॥

Segmented

दानैः यज्ञैः च विविधैः यथा दान्ताः क्षमा-अन्विताः दाता कुप्यति नो दान्तः तस्मात् दानात् परो दमः

Analysis

Word Lemma Parse
दानैः दान pos=n,g=n,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
यथा यथा pos=i
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
क्षमा क्षमा pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
दाता दातृ pos=a,g=m,c=1,n=s
कुप्यति कुप् pos=v,p=3,n=s,l=lat
नो नो pos=i
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
दानात् दान pos=n,g=n,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s