Original

युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव ।स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च ॥ १३ ॥

Segmented

युज्यन्ते सर्व-कामैः हि दान्ताः सर्वत्र पाण्डव स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च

Analysis

Word Lemma Parse
युज्यन्ते युज् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
हि हि pos=i
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
सर्वत्र सर्वत्र pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
तथा तथा pos=i
प्रमोदन्ते प्रमुद् pos=v,p=3,n=p,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i