Original

यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः ।प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ॥ १२ ॥

Segmented

यत्र इच्छा-गामिनः दान्ताः सर्व-शत्रु-निषूदनाः प्रार्थयन्ति च यद् दान्ता लभन्ते तत् न संशयः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
इच्छा इच्छा pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
निषूदनाः निषूदन pos=n,g=m,c=1,n=p
प्रार्थयन्ति प्रार्थय् pos=v,p=3,n=p,l=lat
pos=i
यद् यद् pos=n,g=n,c=2,n=s
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
लभन्ते लभ् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s