Original

दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे ।दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः ॥ ११ ॥

Segmented

दमस्य तु फलम् राजञ् शृणु त्वम् विस्तरेण मे दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः

Analysis

Word Lemma Parse
दमस्य दम pos=n,g=m,c=6,n=s
तु तु pos=i
फलम् फल pos=n,g=n,c=2,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
सर्वत्र सर्वत्र pos=i
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
सर्वत्र सर्वत्र pos=i
निर्वृताः निर्वृत pos=a,g=m,c=1,n=p