Original

स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च ।इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ॥ १० ॥

Segmented

सु अधीतस्य अपि च फलम् दृश्यते ऽमुत्र च इह च इहलोके अर्थवान् नित्यम् ब्रह्म-लोके च मोदते

Analysis

Word Lemma Parse
सु सु pos=i
अधीतस्य अधी pos=va,g=n,c=6,n=s,f=part
अपि अपि pos=i
pos=i
फलम् फल pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽमुत्र अमुत्र pos=i
pos=i
इह इह pos=i
pos=i
इहलोके इहलोक pos=n,g=m,c=7,n=s
अर्थवान् अर्थवत् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat