Original

गोप्रदानं तारयते सप्त पूर्वांस्तथा परान् ।सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते ॥ ८ ॥

Segmented

गो प्रदानम् तारयते सप्त पूर्वान् तथा परान् सुवर्णम् दक्षिणाम् दत्त्वा तावद् द्विगुणम् उच्यते

Analysis

Word Lemma Parse
गो गो pos=i
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
तारयते तारय् pos=v,p=3,n=s,l=lat
सप्त सप्तन् pos=n,g=n,c=2,n=s
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
परान् पर pos=n,g=m,c=2,n=p
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
तावद् तावत् pos=i
द्विगुणम् द्विगुण pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat