Original

सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते ।सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम् ॥ ७ ॥

Segmented

सुवर्णम् दक्षिणाम् आहुः गो प्रदाने महा-द्युति सुवर्णम् परमम् हि उक्तम् दक्षिणा-अर्थम् असंशयम्

Analysis

Word Lemma Parse
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
गो गो pos=i
प्रदाने प्रदान pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
हि हि pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
दक्षिणा दक्षिणा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
असंशयम् असंशयम् pos=i