Original

अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति ।यावद्दाने फलं तस्यास्तावन्निरयमृच्छति ॥ ६ ॥

Segmented

अपहृत्य तु यो गाम् वै ब्राह्मणाय प्रयच्छति यावद् दाने फलम् तस्याः तावत् निरयम् ऋच्छति

Analysis

Word Lemma Parse
अपहृत्य अपहृ pos=vi
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
गाम् गो pos=n,g=,c=2,n=s
वै वै pos=i
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
यावद् यावत् pos=i
दाने दान pos=n,g=n,c=7,n=s
फलम् फल pos=n,g=n,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तावत् तावत् pos=i
निरयम् निरय pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat