Original

ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके ।विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो ॥ ५ ॥

Segmented

ये दोषा यादृशाः च एव द्विज-यज्ञ-उपघातके विक्रये च अपहारे च ते दोषा वै स्मृताः प्रभो

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
दोषा दोष pos=n,g=m,c=1,n=p
यादृशाः यादृश pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
द्विज द्विज pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
उपघातके उपघातक pos=a,g=m,c=7,n=s
विक्रये विक्रय pos=n,g=m,c=7,n=s
pos=i
अपहारे अपहार pos=n,g=m,c=7,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
दोषा दोष pos=n,g=m,c=1,n=p
वै वै pos=i
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s