Original

विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः ।घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ॥ ३ ॥

Segmented

विक्रय-अर्थम् हि यो हिंस्याद् भक्षयेद् वा निरङ्कुशः घातयानम् हि पुरुषम् ये ऽनुमन्येयुः अर्थिनः

Analysis

Word Lemma Parse
विक्रय विक्रय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
हिंस्याद् हिंस् pos=v,p=3,n=s,l=vidhilin
भक्षयेद् भक्षय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
निरङ्कुशः निरङ्कुश pos=a,g=m,c=1,n=s
घातयानम् घातय् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽनुमन्येयुः अनुमन् pos=v,p=3,n=p,l=vidhilin
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p