Original

ब्रह्मोवाच ।भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते ।दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् ॥ २ ॥

Segmented

ब्रह्मा उवाच भक्ष-अर्थम् विक्रय-अर्थम् वा ये ऽपहारम् हि कुर्वते दान-अर्थम् वा ब्राह्मणाय तत्र इदम् श्रूयताम् फलम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भक्ष भक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विक्रय विक्रय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽपहारम् अपहार pos=n,g=m,c=2,n=s
हि हि pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
दान दान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
तत्र तत्र pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
फलम् फल pos=n,g=n,c=1,n=s