Original

य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि ।यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ॥ १४ ॥

Segmented

य इदम् ब्राह्मणो नित्यम् वदेद् ब्राह्मण-संसदि यज्ञेषु गो प्रदानेषु द्वयोः अपि समागमे

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
वदेद् वद् pos=v,p=3,n=s,l=vidhilin
ब्राह्मण ब्राह्मण pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
गो गो pos=i
प्रदानेषु प्रदान pos=n,g=n,c=7,n=p
द्वयोः द्वि pos=n,g=m,c=6,n=d
अपि अपि pos=i
समागमे समागम pos=n,g=m,c=7,n=s