Original

पारंपर्यागतं चेदमृषयः संशितव्रताः ।दुर्धरं धारयामासू राजानश्चैव धार्मिकाः ।उपाध्यायेन गदितं मम चेदं युधिष्ठिर ॥ १३ ॥

Segmented

पारम्पर्य-आगतम् च इदम् ऋषयः संशित-व्रताः दुर्धरम् धारयामासू राजानः च एव धार्मिकाः उपाध्यायेन गदितम् मम च इदम् युधिष्ठिर

Analysis

Word Lemma Parse
पारम्पर्य पारम्पर्य pos=n,comp=y
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
दुर्धरम् दुर्धर pos=a,g=n,c=2,n=s
धारयामासू धारय् pos=v,p=3,n=p,l=lit
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
धार्मिकाः धार्मिक pos=a,g=m,c=1,n=p
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
गदितम् गद् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s