Original

राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने ।ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो ॥ १२ ॥

Segmented

राघवो ऽपि प्रिय-भ्रात्रे लक्ष्मणाय यशस्विने ऋषिभ्यो लक्ष्मणेन उक्तम् अरण्ये वसता विभो

Analysis

Word Lemma Parse
राघवो राघव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्रिय प्रिय pos=a,comp=y
भ्रात्रे भ्रातृ pos=n,g=m,c=4,n=s
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
यशस्विने यशस्विन् pos=a,g=m,c=4,n=s
ऋषिभ्यो ऋषि pos=n,g=m,c=4,n=p
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वसता वस् pos=va,g=m,c=3,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s