Original

कुलानां पावनं प्राहुर्जातरूपं शतक्रतो ।एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ॥ १० ॥

Segmented

कुलानाम् पावनम् प्राहुः जातरूपम् शतक्रतो एषा मे दक्षिणा प्रोक्ता समासेन महा-द्युति

Analysis

Word Lemma Parse
कुलानाम् कुल pos=n,g=n,c=6,n=p
पावनम् पावन pos=a,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
जातरूपम् जातरूप pos=n,g=n,c=2,n=s
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
समासेन समासेन pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s