Original

इन्द्र उवाच ।जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात् ।एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत् ॥ १ ॥

Segmented

इन्द्र उवाच जानन् यो गाम् अपहरेद् विक्रीयाद् वा अर्थ-कारणात् एतद् विज्ञातुम् इच्छामि का नु तस्य गतिः भवेत्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
गाम् गो pos=n,g=,c=2,n=s
अपहरेद् अपहृ pos=v,p=3,n=s,l=vidhilin
विक्रीयाद् विक्री pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अर्थ अर्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
विज्ञातुम् विज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
का pos=n,g=f,c=1,n=s
नु नु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin