Original

तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः ।अहंकारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥ ९ ॥

Segmented

तत्र सर्व-सहाः क्षान्ता वत्सला गुरु-वर्तिनः अहंकारैः विरहिता यान्ति शक्र नर-उत्तमाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सर्व सर्व pos=n,comp=y
सहाः सह pos=a,g=m,c=1,n=p
क्षान्ता क्षम् pos=va,g=m,c=1,n=p,f=part
वत्सला वत्सल pos=a,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=1,n=p
अहंकारैः अहंकार pos=n,g=m,c=3,n=p
विरहिता विरह् pos=va,g=m,c=1,n=p,f=part
यान्ति या pos=v,p=3,n=p,l=lat
शक्र शक्र pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p