Original

वाप्यः सरांसि सरितो विविधानि वनानि च ।गृहाणि पर्वताश्चैव यावद्द्रव्यं च किंचन ॥ ७ ॥

Segmented

वाप्यः सरांसि सरितो विविधानि वनानि च गृहाणि पर्वताः च एव यावद् द्रव्यम् च किंचन

Analysis

Word Lemma Parse
वाप्यः वापी pos=n,g=f,c=1,n=p
सरांसि सरस् pos=n,g=n,c=1,n=p
सरितो सरित् pos=n,g=f,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
वनानि वन pos=n,g=n,c=1,n=p
pos=i
गृहाणि गृह pos=n,g=n,c=1,n=p
पर्वताः पर्वत pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
यावद् यावत् pos=i
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s