Original

यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव ।तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् ।कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥ ६ ॥

Segmented

यद् यत् च गावो मनसा तस्मिन् वाञ्छन्ति वासव तत् सर्वम् प्रापयन्ति स्म मम प्रत्यक्ष-दर्शनात् काम-ग काम-चारिन् कामात् कामान् च भुञ्जते

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
गावो गो pos=n,g=,c=1,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वाञ्छन्ति वाञ्छ् pos=v,p=3,n=p,l=lat
वासव वासव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रापयन्ति प्रापय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
मम मद् pos=n,g=,c=6,n=s
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
काम काम pos=n,comp=y
pos=a,g=f,c=1,n=p
काम काम pos=n,comp=y
चारिन् चारिन् pos=a,g=f,c=1,n=p
कामात् काम pos=n,g=m,c=5,n=s
कामान् काम pos=n,g=m,c=2,n=p
pos=i
भुञ्जते भुज् pos=v,p=3,n=s,l=lat