Original

ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः ।न तत्र क्रमते कालो न जरा न च पापकम् ।तथान्यन्नाशुभं किंचिन्न व्याधिस्तत्र न क्लमः ॥ ५ ॥

Segmented

ते तु लोकाः सहस्राक्ष शृणु यादृः-गुण-अन्विताः न तत्र क्रमते कालो न जरा न च पापकम् तथा अन्यत् न अशुभम् किंचिद् न व्याधिः तत्र न क्लमः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
सहस्राक्ष सहस्राक्ष pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यादृः यादृश् pos=a,comp=y
गुण गुण pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
क्रमते क्रम् pos=v,p=3,n=s,l=lat
कालो काल pos=n,g=m,c=1,n=s
pos=i
जरा जरा pos=n,g=f,c=1,n=s
pos=i
pos=i
पापकम् पापक pos=n,g=n,c=1,n=s
तथा तथा pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
अशुभम् अशुभ pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
व्याधिः व्याधि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
क्लमः क्लम pos=n,g=m,c=1,n=s