Original

अकामं तेन वस्तव्यं मुदितेन शतक्रतो ।मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति ॥ ४८ ॥

Segmented

अकामम् तेन वस्तव्यम् मुदितेन शतक्रतो मम लोके सुरैः सार्धम् लोके यत्र अपि च इच्छति

Analysis

Word Lemma Parse
अकामम् अकाम pos=a,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
मुदितेन मुद् pos=va,g=m,c=3,n=s,f=part
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
लोके लोक pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
अपि अपि pos=i
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat