Original

यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति ।तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः ॥ ४७ ॥

Segmented

यः तु एतेन एव विधिना गाम् वनेषु अनुगच्छति तृण-गोमय-पर्ण-आशी निःस्पृहो नियतः शुचिः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
एव एव pos=i
विधिना विधि pos=n,g=m,c=3,n=s
गाम् गो pos=n,g=,c=2,n=s
वनेषु वन pos=n,g=n,c=7,n=p
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
तृण तृण pos=n,comp=y
गोमय गोमय pos=n,comp=y
पर्ण पर्ण pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
निःस्पृहो निःस्पृह pos=a,g=m,c=1,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s