Original

तत्सर्वं समवाप्नोति कर्मणा तेन मानवः ।गोभिश्च समनुज्ञातः सर्वत्र स महीयते ॥ ४६ ॥

Segmented

तत् सर्वम् समवाप्नोति कर्मणा तेन मानवः गोभिः च समनुज्ञातः सर्वत्र स महीयते

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समवाप्नोति समवाप् pos=v,p=3,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
मानवः मानव pos=n,g=m,c=1,n=s
गोभिः गो pos=n,g=,c=3,n=p
pos=i
समनुज्ञातः समनुज्ञा pos=va,g=m,c=1,n=s,f=part
सर्वत्र सर्वत्र pos=i
pos=i
महीयते महीय् pos=v,p=3,n=s,l=lat