Original

कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक ।क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु ।अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ॥ ४४ ॥

Segmented

कान्तारे ब्राह्मणान् गाः च यः परित्राति कौशिक क्षेमेण च विमुच्येत तस्य पुण्य-फलम् शृणु अश्वमेध-क्रतोः तुल्यम् फलम् भवति शाश्वतम्

Analysis

Word Lemma Parse
कान्तारे कान्तार pos=n,g=n,c=7,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
pos=i
यः यद् pos=n,g=m,c=1,n=s
परित्राति परित्रा pos=v,p=3,n=s,l=lat
कौशिक कौशिक pos=n,g=m,c=8,n=s
क्षेमेण क्षेम pos=n,g=n,c=3,n=s
pos=i
विमुच्येत विमुच् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
पुण्य पुण्य pos=a,comp=y
फलम् फल pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
अश्वमेध अश्वमेध pos=n,comp=y
क्रतोः क्रतु pos=n,g=m,c=6,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s