Original

तथानड्वाहं ब्राह्मणायाथ धुर्यं दत्त्वा युवानं बलिनं विनीतम् ।हलस्य वोढारमनन्तवीर्यं प्राप्नोति लोकान्दशधेनुदस्य ॥ ४३ ॥

Segmented

तथा अनडुह् ब्राह्मणाय अथ धुर्यम् दत्त्वा युवानम् बलिनम् विनीतम् हलस्य वोढारम् अनन्त-वीर्यम् प्राप्नोति लोकान् दश-धेनु-दस्य

Analysis

Word Lemma Parse
तथा तथा pos=i
अनडुह् अनडुह् pos=n,g=,c=2,n=s
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
अथ अथ pos=i
धुर्यम् धुर्य pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
युवानम् युवन् pos=n,g=m,c=2,n=s
बलिनम् बलिन् pos=a,g=m,c=2,n=s
विनीतम् विनी pos=va,g=m,c=2,n=s,f=part
हलस्य हल pos=n,g=m,c=6,n=s
वोढारम् वोढृ pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
दश दशन् pos=n,comp=y
धेनु धेनु pos=n,comp=y
दस्य pos=a,g=m,c=6,n=s