Original

तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः ।वत्सैः पुष्टैः क्षीरपैः सुप्रचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥ ४१ ॥

Segmented

तिस्रो रात्रीः तु अद्भिः उपोष्य भूमौ तृप्ता गावः तर्पितेभ्यः प्रदेयाः वत्सैः पुष्टैः क्षीरपैः सु प्रचाराः त्रि-अहम् दत्त्वा गो रसैः वर्तितव्यम्

Analysis

Word Lemma Parse
तिस्रो त्रि pos=n,g=f,c=2,n=p
रात्रीः रात्रि pos=n,g=f,c=2,n=p
तु तु pos=i
अद्भिः अप् pos=n,g=n,c=3,n=p
उपोष्य उपवस् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
तृप्ता तृप् pos=va,g=f,c=1,n=p,f=part
गावः गो pos=n,g=,c=1,n=p
तर्पितेभ्यः तर्पय् pos=va,g=m,c=4,n=p,f=part
प्रदेयाः प्रदा pos=va,g=f,c=1,n=p,f=krtya
वत्सैः वत्स pos=n,g=m,c=3,n=p
पुष्टैः पुष् pos=va,g=m,c=3,n=p,f=part
क्षीरपैः क्षीरप pos=a,g=m,c=3,n=p
सु सु pos=i
प्रचाराः प्रचार pos=n,g=f,c=2,n=p
त्रि त्रि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
गो गो pos=i
रसैः रस pos=n,g=m,c=3,n=p
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya