Original

अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीता निर्जिताश्चौकजाश्च ।कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥ ३९ ॥

Segmented

अन्तः जाताः सु क्रय-ज्ञान-लब्धाः प्राण-क्रीताः निर्जिताः च ओकः-जाः च कृच्छ्र-उत्सृष्टाः पोषण-अभ्यागताः च द्वारैः एतैः गो विशेषाः प्रशस्ताः

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
जाताः जन् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
क्रय क्रय pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
लब्धाः लभ् pos=va,g=m,c=1,n=p,f=part
प्राण प्राण pos=n,comp=y
क्रीताः क्री pos=va,g=m,c=1,n=p,f=part
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
pos=i
ओकः ओक pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
उत्सृष्टाः उत्सृज् pos=va,g=m,c=1,n=p,f=part
पोषण पोषण pos=n,comp=y
अभ्यागताः अभ्यागम् pos=va,g=m,c=1,n=p,f=part
pos=i
द्वारैः द्वार pos=n,g=n,c=3,n=p
एतैः एतद् pos=n,g=n,c=3,n=p
गो गो pos=i
विशेषाः विशेष pos=n,g=m,c=1,n=p
प्रशस्ताः प्रशंस् pos=va,g=m,c=1,n=p,f=part