Original

वृत्तिग्लाने सीदति चातिमात्रं कृष्यर्थं वा होमहेतोः प्रसूत्याम् ।गुर्वर्थं वा बालसंवृद्धये वा धेनुं दद्याद्देशकाले विशिष्टे ॥ ३८ ॥

Segmented

वृत्ति-ग्लाने सीदति च अतिमात्रम् कृषि-अर्थम् वा होम-हेतोः प्रसूत्याम् गुरु-अर्थम् वा बाल-संवृद्ध्यै वा धेनुम् दद्याद् देश-काले विशिष्टे

Analysis

Word Lemma Parse
वृत्ति वृत्ति pos=n,comp=y
ग्लाने ग्ला pos=va,g=m,c=7,n=s,f=part
सीदति सद् pos=va,g=m,c=7,n=s,f=part
pos=i
अतिमात्रम् अतिमात्रम् pos=i
कृषि कृषि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
होम होम pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रसूत्याम् प्रसूति pos=n,g=f,c=7,n=s
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
बाल बाल pos=a,comp=y
संवृद्ध्यै संवृद्धि pos=n,g=f,c=4,n=s
वा वा pos=i
धेनुम् धेनु pos=n,g=f,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
देश देश pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
विशिष्टे विशिष् pos=va,g=m,c=7,n=s,f=part