Original

स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं वैतानस्थं पापभीरुं कृतज्ञम् ।गोषु क्षान्तं नातितीक्ष्णं शरण्यं वृत्तिग्लानं तादृशं पात्रमाहुः ॥ ३७ ॥

Segmented

स्वाध्याय-आढ्यम् शुद्ध-योनिम् प्रशान्तम् वैतान-स्थम् पाप-भीरुम् कृतज्ञम् गोषु क्षान्तम् न अति तीक्ष्णम् शरण्यम् वृत्ति-ग्लानम् तादृशम् पात्रम् आहुः

Analysis

Word Lemma Parse
स्वाध्याय स्वाध्याय pos=n,comp=y
आढ्यम् आढ्य pos=a,g=m,c=2,n=s
शुद्ध शुध् pos=va,comp=y,f=part
योनिम् योनि pos=n,g=m,c=2,n=s
प्रशान्तम् प्रशम् pos=va,g=m,c=2,n=s,f=part
वैतान वैतान pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पाप पाप pos=n,comp=y
भीरुम् भीरु pos=a,g=m,c=2,n=s
कृतज्ञम् कृतज्ञ pos=a,g=m,c=2,n=s
गोषु गो pos=n,g=,c=7,n=p
क्षान्तम् क्षम् pos=va,g=m,c=2,n=s,f=part
pos=i
अति अति pos=i
तीक्ष्णम् तीक्ष्ण pos=a,g=m,c=2,n=s
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
वृत्ति वृत्ति pos=n,comp=y
ग्लानम् ग्ला pos=va,g=m,c=2,n=s,f=part
तादृशम् तादृश pos=a,g=m,c=2,n=s
पात्रम् पात्र pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit