Original

अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः ।दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ ३५ ॥

Segmented

अलाभे यो गवाम् दद्यात् तिलधेनुम् यत-व्रतः दुर्गात् स तारितो धेन्वा क्षीर-नद्याम् प्रमोदते

Analysis

Word Lemma Parse
अलाभे अलाभ pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
तिलधेनुम् तिलधेनु pos=n,g=f,c=2,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
दुर्गात् दुर्ग pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
तारितो तारय् pos=va,g=m,c=1,n=s,f=part
धेन्वा धेनु pos=n,g=f,c=3,n=s
क्षीर क्षीर pos=n,comp=y
नद्याम् नदी pos=n,g=f,c=7,n=s
प्रमोदते प्रमुद् pos=v,p=3,n=s,l=lat