Original

संग्रामेष्वर्जयित्वा तु यो वै गाः संप्रयच्छति ।आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥ ३४ ॥

Segmented

संग्रामेषु अर्जयित्वा तु यो वै गाः सम्प्रयच्छति आत्म-विक्रय-तुल्याः ताः शाश्वता विद्धि कौशिक

Analysis

Word Lemma Parse
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अर्जयित्वा अर्जय् pos=vi
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
गाः गो pos=n,g=,c=2,n=p
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
विक्रय विक्रय pos=n,comp=y
तुल्याः तुल्य pos=a,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
शाश्वता शाश्वत pos=a,g=f,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
कौशिक कौशिक pos=n,g=m,c=8,n=s