Original

यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति ।यावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुते ।लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः ॥ ३३ ॥

Segmented

यः च आत्म-विक्रयम् कृत्वा गाः क्रीत्वा सम्प्रयच्छति यावतीः स्पर्शयेद् गा वै तावत् तु फलम् अश्नुते लोम्नि लोम्नि महाभाग लोकाः च अस्य अक्षयाः स्मृताः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
विक्रयम् विक्रय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
गाः गो pos=n,g=,c=2,n=p
क्रीत्वा क्री pos=vi
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat
यावतीः यावत् pos=a,g=f,c=2,n=p
स्पर्शयेद् स्पर्शय् pos=v,p=3,n=s,l=vidhilin
गा गो pos=n,g=,c=2,n=p
वै वै pos=i
तावत् तावत् pos=i
तु तु pos=i
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
लोम्नि लोमन् pos=n,g=n,c=7,n=s
लोम्नि लोमन् pos=n,g=n,c=7,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अक्षयाः अक्षय pos=a,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part