Original

ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु ।पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम् ।ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥ ३२ ॥

Segmented

ब्राह्मणस्य फलम् हि इदम् क्षत्रिये ऽभिहितम् शृणु पञ्च-वार्षिकम् एतत् तु क्षत्रियस्य फलम् स्मृतम् ततो ऽर्धेन तु वैश्यस्य शूद्रो वैश्य-अर्धात् स्मृतः

Analysis

Word Lemma Parse
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
क्षत्रिये क्षत्रिय pos=n,g=m,c=7,n=s
ऽभिहितम् अभिधा pos=va,g=n,c=2,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
पञ्च पञ्चन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तु तु pos=i
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
ततो ततस् pos=i
ऽर्धेन अर्ध pos=n,g=n,c=3,n=s
तु तु pos=i
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
शूद्रो शूद्र pos=n,g=m,c=1,n=s
वैश्य वैश्य pos=n,comp=y
अर्धात् अर्ध pos=n,g=n,c=5,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part