Original

एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति ।यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो ।तावच्छतानां स गवां फलमाप्नोति शाश्वतम् ॥ ३१ ॥

Segmented

एकेन एव च भक्तेन यः क्रीत्वा गाम् प्रयच्छति यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो तावत्-शतानाम् स गवाम् फलम् आप्नोति शाश्वतम्

Analysis

Word Lemma Parse
एकेन एक pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
भक्तेन भक्त pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
क्रीत्वा क्री pos=vi
गाम् गो pos=n,g=,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
यावन्ति यावत् pos=a,g=n,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
प्रोक्तानि प्रवच् pos=va,g=n,c=1,n=p,f=part
दिवसानि दिवस pos=n,g=n,c=1,n=p
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s
तावत् तावत् pos=a,comp=y
शतानाम् शत pos=n,g=f,c=6,n=p
तद् pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
फलम् फल pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s