Original

य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत् ।दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ॥ ३० ॥

Segmented

य एकम् भक्तम् अश्नीयाद् दद्याद् एकम् गवाम् च यत् दश वर्षाणि अनन्तानि गो व्रती गो अनुकम्पकः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एकम् एक pos=n,g=n,c=2,n=s
भक्तम् भक्त pos=n,g=n,c=2,n=s
अश्नीयाद् अश् pos=v,p=3,n=s,l=vidhilin
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
एकम् एक pos=n,g=n,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
pos=i
यत् यत् pos=i
दश दशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अनन्तानि अनन्त pos=a,g=n,c=2,n=p
गो गो pos=i
व्रती व्रतिन् pos=a,g=m,c=1,n=s
गो गो pos=i
अनुकम्पकः अनुकम्पक pos=a,g=m,c=1,n=s