Original

कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा ।सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः ॥ ३ ॥

Segmented

कर्मभिः च अपि सु शुभैः सुव्रता ऋषयः तथा स शरीराः हि तान् यान्ति ब्राह्मणाः शुभ-वृत्तयः

Analysis

Word Lemma Parse
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
सु सु pos=i
शुभैः शुभ pos=a,g=n,c=3,n=p
सुव्रता सुव्रत pos=a,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तथा तथा pos=i
pos=i
शरीराः शरीर pos=n,g=m,c=1,n=p
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
यान्ति या pos=v,p=3,n=p,l=lat
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
शुभ शुभ pos=a,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p