Original

योऽग्रं भक्तान्किंचिदप्राश्य दद्याद्गोभ्यो नित्यं गोव्रती सत्यवादी ।शान्तो बुद्धो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयात्पुण्यशीलः ॥ २९ ॥

Segmented

यो ऽग्रम् भक्तान् किंचिद् अ प्राश्य दद्याद् गोभ्यो नित्यम् गो व्रती सत्य-वादी शान्तो बुद्धो गो सहस्रस्य पुण्यम् संवत्सरेण आप्नुयात् पुण्य-शीलः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽग्रम् अग्र pos=n,g=n,c=2,n=s
भक्तान् भक्त pos=n,g=m,c=2,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
प्राश्य प्राश् pos=vi
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
गोभ्यो गो pos=n,g=,c=4,n=p
नित्यम् नित्यम् pos=i
गो गो pos=i
व्रती व्रतिन् pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
शान्तो शम् pos=va,g=m,c=1,n=s,f=part
बुद्धो बुध् pos=va,g=m,c=1,n=s,f=part
गो गो pos=i
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
संवत्सरेण संवत्सर pos=n,g=m,c=3,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
पुण्य पुण्य pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s