Original

यत्स्यादिष्ट्वा राजसूये फलं तु यत्स्यादिष्ट्वा बहुना काञ्चनेन ।एतत्तुल्यं फलमस्याहुरग्र्यं सर्वे सन्तस्त्वृषयो ये च सिद्धाः ॥ २८ ॥

Segmented

यत् स्याद् इष्ट्वा राजसूये फलम् तु यत् स्याद् इष्ट्वा बहुना काञ्चनेन एतत् तुल्यम् फलम् अस्य आहुः अग्र्यम् सर्वे सन्तः तु ऋषयः ये च सिद्धाः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इष्ट्वा यज् pos=vi
राजसूये राजसूय pos=n,g=m,c=7,n=s
फलम् फल pos=n,g=n,c=1,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इष्ट्वा यज् pos=vi
बहुना बहु pos=a,g=n,c=3,n=s
काञ्चनेन काञ्चन pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सन्तः सत् pos=a,g=m,c=1,n=p
तु तु pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p