Original

वेदाध्यायी गोषु यो भक्तिमांश्च नित्यं दृष्ट्वा योऽभिनन्देत गाश्च ।आ जातितो यश्च गवां नमेत इदं फलं शक्र निबोध तस्य ॥ २७ ॥

Segmented

वेद-अध्यायी गोषु यो भक्तिमान् च नित्यम् दृष्ट्वा यो ऽभिनन्देत गाः च आ जातितो यः च गवाम् नमेत इदम् फलम् शक्र निबोध तस्य

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
अध्यायी अध्यायिन् pos=a,g=m,c=1,n=s
गोषु गो pos=n,g=,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
दृष्ट्वा दृश् pos=vi
यो यद् pos=n,g=m,c=1,n=s
ऽभिनन्देत अभिनन्द् pos=v,p=3,n=s,l=vidhilin
गाः गो pos=n,g=,c=2,n=p
pos=i
pos=i
जातितो जाति pos=n,g=f,c=5,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
गवाम् गो pos=n,g=,c=6,n=p
नमेत नम् pos=v,p=3,n=s,l=vidhilin
इदम् इदम् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तस्य तद् pos=n,g=m,c=6,n=s