Original

महत्फलं प्राप्नुते स द्विजाय दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् ।नित्यं दद्यादेकभक्तः सदा च सत्ये स्थितो गुरुशुश्रूषिता च ॥ २६ ॥

Segmented

महत् फलम् प्राप्नुते स द्विजाय दत्त्वा दोग्ध्रीम् विधिना अनेन धेनुम् नित्यम् दद्याद् एक-भक्तः सदा च सत्ये स्थितो गुरु-शुश्रूषिता च

Analysis

Word Lemma Parse
महत् महत् pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नुते प्राप् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
द्विजाय द्विज pos=n,g=m,c=4,n=s
दत्त्वा दा pos=vi
दोग्ध्रीम् दोग्ध्री pos=n,g=f,c=2,n=s
विधिना विधि pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
नित्यम् नित्यम् pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
सदा सदा pos=i
pos=i
सत्ये सत्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
शुश्रूषिता शुश्रूषितृ pos=a,g=m,c=1,n=s
pos=i